Original

यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ७ ॥

Segmented

यजन् पुण्येषु देशेषु विसृजंः च आप्त-दक्षिणाः ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने

Analysis

Word Lemma Parse
यजन् यज् pos=va,g=m,c=1,n=s,f=part
पुण्येषु पुण्य pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
विसृजंः विसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
आप्त आप्त pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=f,c=2,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
समागम्य समागम् pos=vi
प्रवत्स्यति प्रवस् pos=v,p=3,n=s,l=lrt
सुखम् सुखम् pos=i
वने वन pos=n,g=n,c=7,n=s