Original

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ६ ॥

Segmented

धान्य-कोशः च यः कश्चिद् धन-कोशः च मामकः तौ रामम् अनुगच्छेताम् वसन्तम् निर्जने वने

Analysis

Word Lemma Parse
धान्य धान्य pos=n,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
pos=i
मामकः मामक pos=a,g=,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
रामम् राम pos=n,g=m,c=2,n=s
अनुगच्छेताम् अनुगम् pos=v,p=3,n=d,l=vidhilin
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s