Original

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु ।नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति ॥ ५ ॥

Segmented

निघ्नन् मृगान् कुञ्जरांः च पिबंः च आरण्यकम् मधु नदीः च विविधाः पश्यन् न राज्यम् संस्मरिष्यति

Analysis

Word Lemma Parse
निघ्नन् निहन् pos=va,g=n,c=1,n=s,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
कुञ्जरांः कुञ्जर pos=n,g=m,c=2,n=p
pos=i
पिबंः पा pos=va,g=m,c=1,n=s,f=part
pos=i
आरण्यकम् आरण्यक pos=a,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
संस्मरिष्यति संस्मृ pos=v,p=3,n=s,l=lrt