Original

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥

Segmented

ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः तेषाम् बहुविधम् दत्त्वा तान् अप्य् अत्र नियोजय

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
रमते रम् pos=v,p=3,n=s,l=lat
यैः यद् pos=n,g=m,c=3,n=p
pos=i
वीर्यतः वीर्य pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
दत्त्वा दा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अप्य् अपि pos=i
अत्र अत्र pos=i
नियोजय नियोजय् pos=v,p=2,n=s,l=lot