Original

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।सहैव राज्ञा भरतेन च त्वं यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥ २२ ॥

Segmented

अनुव्रजिष्याम्य् अहम् अद्य रामम् राज्यम् परित्यज्य सुखम् धनम् च सह एव राज्ञा भरतेन च त्वम् यथासुखम् भुङ्क्ष्व चिराय राज्यम्

Analysis

Word Lemma Parse
अनुव्रजिष्याम्य् अनुव्रज् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
रामम् राम pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
pos=i
सह सह pos=i
एव एव pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यथासुखम् यथासुखम् pos=i
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
चिराय चिराय pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s