Original

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ २१ ॥

Segmented

श्रुत्वा तु सिद्धार्थ-वचः राजा श्रान्ततर-स्वनः शोक-उपहतया वाचा कैकेयीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
सिद्धार्थ सिद्धार्थ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रान्ततर श्रान्ततर pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
उपहतया उपहन् pos=va,g=f,c=3,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan