Original

इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः ।रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २० ॥

Segmented

इत्य् एवम् अत्यजद् राजा सगरो वै सु धार्मिकः रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
अत्यजद् त्यज् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
सगरो सगर pos=n,g=m,c=1,n=s
वै वै pos=i
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पापम् पाप pos=n,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
एवम् एवम् pos=i
उपरुध्यते उपरुध् pos=v,p=3,n=s,l=lat