Original

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप ।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ १९ ॥

Segmented

स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नराधिप तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रकृतीनाम् प्रकृति pos=n,g=f,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
तत्याज त्यज् pos=v,p=3,n=s,l=lit
अहितम् अहित pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s