Original

क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ १८ ॥

Segmented

क्रीडितस् त्व् एष नः पुत्रान् बालान् उद्भ्रान्त-चेतनः सरय्वाम् प्रक्षिपन् मौर्ख्याद् अतुलाम् प्रीतिम् अश्नुते

Analysis

Word Lemma Parse
क्रीडितस् क्रीड् pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
बालान् बाल pos=a,g=m,c=2,n=p
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
प्रक्षिपन् प्रक्षिप् pos=va,g=m,c=1,n=s,f=part
मौर्ख्याद् मौर्ख्य pos=n,g=n,c=5,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat