Original

तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ १७ ॥

Segmented

तान् उवाच ततो राजा किंनिमित्तम् इदम् भयम् ताः च अपि राज्ञा संपृष्टा वाक्यम् प्रकृतयो ऽब्रुवन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
संपृष्टा सम्प्रच्छ् pos=va,g=m,c=1,n=p,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan