Original

असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १५ ॥

Segmented

असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः

Analysis

Word Lemma Parse
असमञ्जो असमञ्ज pos=n,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
क्रीडितः क्रीड् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
दारकान् दारक pos=n,g=m,c=2,n=p
सरय्वाः सरयू pos=n,g=f,c=6,n=s
प्रक्षिपन्न् प्रक्षिप् pos=va,g=m,c=1,n=s,f=part
अप्सु अप् pos=n,g=,c=7,n=p
रमते रम् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s