Original

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १४ ॥

Segmented

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः शुचिः बहु-मतः राज्ञः कैकेयीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
महामात्रः महामात्र pos=n,g=m,c=1,n=s
सिद्धार्थो सिद्धार्थ pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan