Original

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥ १३ ॥

Segmented

एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धिग् धिक् pos=i
इत्य् इति pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
व्रीडितः व्रीड् pos=va,g=m,c=1,n=s,f=part
pos=i
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
तन् तद् pos=n,g=n,c=2,n=s
pos=i
अवबुध्यत अवबुध् pos=v,p=3,n=s,l=lan