Original

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ।तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥ १२ ॥

Segmented

कैकेयी द्विगुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ते एव वंशे सगरो ज्येष्ठम् पुत्रम् उपारुधत् असमञ्ज इति ख्यातम् तथा अयम् गन्तुम् अर्हति

Analysis

Word Lemma Parse
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
वंशे वंश pos=n,g=m,c=7,n=s
सगरो सगर pos=n,g=m,c=1,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उपारुधत् उपरुध् pos=v,p=3,n=s,l=lun
असमञ्ज असमञ्ज pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat