Original

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।राजा दशरथो वाक्यमुवाचायतलोचनाम् ।वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥ ११ ॥

Segmented

कैकेय्याम् मुक्त-लज्जायाम् वदन्त्याम् अति दारुणम् राजा दशरथो वाक्यम् उवाच आयत-लोचनाम् वहन्तम् किम् तुदसि माम् नियुज्य धुरि माम् आहिते

Analysis

Word Lemma Parse
कैकेय्याम् कैकेयी pos=n,g=f,c=7,n=s
मुक्त मुच् pos=va,comp=y,f=part
लज्जायाम् लज्जा pos=n,g=f,c=7,n=s
वदन्त्याम् वद् pos=va,g=f,c=7,n=s,f=part
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचनाम् लोचन pos=n,g=f,c=2,n=s
वहन्तम् वह् pos=va,g=m,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
तुदसि तुद् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
नियुज्य नियुज् pos=vi
धुरि धुर् pos=n,g=f,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
आहिते आधा pos=va,g=m,c=7,n=s,f=part