Original

सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत् ।राज्यं गतजनं साधो पीतमण्डां सुरामिव ।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १० ॥

Segmented

सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् राज्यम् गत-जनम् साधो पीत-मण्डाम् सुराम् इव निरास्वाद्यतमम् शून्यम् भरतो न अभिपत्स्यते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विषण्णा विषद् pos=va,g=f,c=1,n=s,f=part
pos=i
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
गत गम् pos=va,comp=y,f=part
जनम् जन pos=n,g=n,c=2,n=s
साधो साधु pos=a,g=m,c=8,n=s
पीत पा pos=va,comp=y,f=part
मण्डाम् मण्ड pos=n,g=f,c=2,n=s
सुराम् सुरा pos=n,g=f,c=2,n=s
इव इव pos=i
निरास्वाद्यतमम् निरास्वाद्यतम pos=a,g=n,c=2,n=s
शून्यम् शून्य pos=a,g=n,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
pos=i
अभिपत्स्यते अभिपद् pos=v,p=3,n=s,l=lrt