Original

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥ १ ॥

Segmented

ततः सुमन्त्रम् ऐक्ष्वाकः पीडितो ऽत्र प्रतिज्ञया स बाष्पम् अतिनिःश्वस्य जगाद इदम् पुनः पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
ऐक्ष्वाकः ऐक्ष्वाक pos=n,g=m,c=1,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
प्रतिज्ञया प्रतिज्ञा pos=n,g=f,c=3,n=s
pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
अतिनिःश्वस्य अतिनिःश्वस् pos=vi
जगाद गद् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i