Original

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ ९ ॥

Segmented

एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप-आज्ञया प्रचक्रमुस् तद् भवनम् भर्तुः आज्ञाय शासनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
सुमन्त्रेण सुमन्त्र pos=n,g=m,c=3,n=s
नृप नृप pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
प्रचक्रमुस् प्रक्रम् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
आज्ञाय आज्ञा pos=vi
शासनम् शासन pos=n,g=n,c=2,n=s