Original

सुमन्त्रानय मे दारान्ये केचिदिह मामकाः ।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥ ७ ॥

Segmented

सुमन्त्रैः आनय मे दारान् ये केचिद् इह मामकाः दारैः परिवृतः सर्वैः द्रष्टुम् इच्छामि राघवम्

Analysis

Word Lemma Parse
सुमन्त्रैः सुमन्त्र pos=n,g=m,c=8,n=s
आनय आनी pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
दारान् दार pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इह इह pos=i
मामकाः मामक pos=a,g=,c=1,n=p
दारैः दार pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s