Original

गमिष्यति महारण्यं तं पश्य जगतीपते ।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ ५ ॥

Segmented

गमिष्यति महा-अरण्यम् तम् पश्य जगतीपते वृतम् राज-गुणैः सर्वैः आदित्यम् इव रश्मिभिः

Analysis

Word Lemma Parse
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
जगतीपते जगतीपति pos=n,g=m,c=8,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p