Original

स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः ।सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥ ४ ॥

Segmented

स त्वा पश्यतु भद्रम् ते रामः सत्य-पराक्रमः सर्वान् सुहृद आपृच्छ्य त्वाम् इदानीम् दिदृक्षते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
सुहृद सुहृद् pos=n,g=m,c=2,n=p
आपृच्छ्य आप्रच्छ् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
इदानीम् इदानीम् pos=i
दिदृक्षते दिदृक्ष् pos=v,p=3,n=s,l=lat