Original

फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च ।वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ३७ ॥

Segmented

फलानि मूलानि च भक्षयन् वने गिरींः च पश्यन् सरितः सरांसि च वनम् प्रविश्य एव विचित्र-पादपम् सुखी भविष्यामि ते अस्तु निर्वृतिः

Analysis

Word Lemma Parse
फलानि फल pos=n,g=n,c=2,n=p
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
गिरींः गिरि pos=n,g=m,c=2,n=p
pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सरितः सरित् pos=n,g=f,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
वनम् वन pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
विचित्र विचित्र pos=a,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s