Original

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ।यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ३५ ॥

Segmented

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न च आत्मनः प्रिये यथा निदेशे तव शिष्ट-संमते व्यपैतु दुःखम् तव मद्-कृते ऽनघ

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=4,n=s
तथा तथा pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मनो मनस् pos=n,g=n,c=1,n=s
महत्सु महत् pos=a,g=m,c=7,n=p
कामेषु काम pos=n,g=m,c=7,n=p
pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रिये प्रिय pos=a,g=n,c=7,n=s
यथा यथा pos=i
निदेशे निदेश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
शिष्ट शास् pos=va,comp=y,f=part
संमते सम्मन् pos=va,g=m,c=7,n=s,f=part
व्यपैतु व्यपे pos=v,p=3,n=s,l=lot
दुःखम् दुःख pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
कृते कृते pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s