Original

पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम् ।अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितुम् ॥ ३३ ॥

Segmented

पुरम् च राष्ट्रम् च मही च केवला मया निसृष्टा भरताय दीयताम् अहम् निदेशम् भवतो ऽनुपालयन् वनम् गमिष्यामि चिराय सेवितुम्

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
मही मही pos=n,g=f,c=1,n=s
pos=i
केवला केवल pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
निसृष्टा निसृज् pos=va,g=m,c=1,n=p,f=part
भरताय भरत pos=n,g=m,c=4,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
निदेशम् निदेश pos=n,g=m,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
ऽनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
चिराय चिराय pos=i
सेवितुम् सेव् pos=vi