Original

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः ।न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ ३१ ॥

Segmented

अपगच्छतु ते दुःखम् मा भूः बाष्प-परिप्लुतः न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः

Analysis

Word Lemma Parse
अपगच्छतु अपगम् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
मा मा pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
बाष्प बाष्प pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
क्षुभ्यति क्षुभ् pos=v,p=3,n=s,l=lat
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s