Original

अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः ।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ ३ ॥

Segmented

अयम् स पुरुष-व्याघ्र द्वारि तिष्ठति ते सुतः ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् च एव उपजीविनाम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
धनम् धन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p