Original

प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ।अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ २९ ॥

Segmented

प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति अपक्रमणम् एव अतस् सर्व-कामैः अहम् वृणे

Analysis

Word Lemma Parse
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
यान् यद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
श्वस्तान् श्वस् pos=va,g=m,c=2,n=p,f=part
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
अपक्रमणम् अपक्रमण pos=n,g=n,c=2,n=s
एव एव pos=i
अतस् अतस् pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
वृणे वृ pos=v,p=1,n=s,l=lat