Original

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ।तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि ॥ २७ ॥

Segmented

अद्य त्व् इदानीम् रजनीम् पुत्र मा गच्छ सर्वथा मातरम् माम् च संपश्यन् वस इमाम् अद्य शर्वरीम् तर्पितः सर्व-कामैः त्वम् श्वःकाले साधयिष्यसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
त्व् तु pos=i
इदानीम् इदानीम् pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
मा मा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
सर्वथा सर्वथा pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
संपश्यन् संपश् pos=va,g=m,c=1,n=s,f=part
वस वस् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
श्वःकाले श्वःकाल pos=n,g=m,c=7,n=s
साधयिष्यसि साधय् pos=v,p=2,n=s,l=lrt