Original

श्रेयसे वृद्धये तात पुनरागमनाय च ।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ २६ ॥

Segmented

श्रेयसे वृद्धये तात पुनरागमनाय च गच्छस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतोभयम्

Analysis

Word Lemma Parse
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
पुनरागमनाय पुनरागमन pos=n,g=n,c=4,n=s
pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s