Original

भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ।अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥ २५ ॥

Segmented

भवान् वर्ष-सहस्राय पृथिव्या नृपते पतिः अहम् त्व् अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राय सहस्र pos=n,g=n,c=4,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
पतिः पति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
pos=i
मे मद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s