Original

एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २४ ॥

Segmented

एवम् उक्तो नृपतिना रामो धर्म-भृताम् वरः प्रत्युवाच अञ्जलिम् कृत्वा पितरम् वाक्य-कोविदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नृपतिना नृपति pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s