Original

अहं राघव कैकेय्या वरदानेन मोहितः ।अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २३ ॥

Segmented

अहम् राघव कैकेय्या वर-दानेन मोहितः अयोध्यायास् त्वम् एव अद्य भव राजा निगृह्य माम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
राघव राघव pos=n,g=m,c=8,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
अयोध्यायास् अयोध्या pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
भव भू pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
माम् मद् pos=n,g=,c=2,n=s