Original

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २१ ॥

Segmented

अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद लक्ष्मणम् माम् च सीताम् च प्रजापतिः इव प्रजाः

Analysis

Word Lemma Parse
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मानद मानद pos=a,g=m,c=8,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p