Original

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २० ॥

Segmented

लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्छतः

Analysis

Word Lemma Parse
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
सीता सीता pos=n,g=f,c=1,n=s
pos=i
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
बहुभिस् बहु pos=a,g=n,c=3,n=p
तथ्यैः तथ्य pos=a,g=n,c=3,n=p
वार्यमाणौ वारय् pos=va,g=m,c=1,n=d,f=part
pos=i
pos=i
इच्छतः इष् pos=v,p=3,n=d,l=lat