Original

आलोक्य तु महाप्राज्ञः परमाकुल चेतसं ।राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ २ ॥

Segmented

आलोक्य तु महा-प्राज्ञः परम-आकुल-चेतसम् रामम् एव अनुशुच् सूतः प्राञ्जलिः आसदत्

Analysis

Word Lemma Parse
आलोक्य आलोकय् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
आकुल आकुल pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुशुच् अनुशुच् pos=va,g=m,c=2,n=s,f=part
सूतः सूत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
आसदत् आसद् pos=v,p=3,n=s,l=lun