Original

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ १९ ॥

Segmented

आपृच्छे त्वाम् महा-राज सर्वेषाम् ईश्वरो ऽसि नः प्रस्थितम् दण्डक-अरण्यम् पश्य त्वम् कुशलेन माम्

Analysis

Word Lemma Parse
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कुशलेन कुशल pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s