Original

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥ १७ ॥

Segmented

तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम-लक्ष्मणौ पर्यङ्के सीतया सार्धम् रुदन्तः समवेशयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
समवेशयन् संवेशय् pos=v,p=3,n=p,l=lan