Original

स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।हाहा रामेति सहसा भूषणध्वनिमूर्छितः ॥ १६ ॥

Segmented

स्त्री-सहस्र-निनादः च संजज्ञे राज-वेश्मनि हा हा राम इति सहसा भूषण-ध्वनि-मूर्छितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
निनादः निनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
हा हा pos=i
हा हा pos=i
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
भूषण भूषण pos=n,comp=y
ध्वनि ध्वनि pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part