Original

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥ १४ ॥

Segmented

सो ऽभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः तम् असंप्राप्य दुःख-आर्तः पपात भुवि मूर्छितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
असंप्राप्य असंप्राप्य pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part