Original

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १३ ॥

Segmented

स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत-अञ्जलिम् उत्पपात आसनात् तूर्णम् आर्तः स्त्री-जन-संवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
दूरात् दूर pos=a,g=n,c=5,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
आसनात् आसन pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
जन जन pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part