Original

आगतेषु च दारेषु समवेक्ष्य महीपतिः ।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ ११ ॥

Segmented

आगतेषु च दारेषु समवेक्ष्य महीपतिः उवाच राजा तम् सूतम् सुमन्त्रैः आनय मे सुतम्

Analysis

Word Lemma Parse
आगतेषु आगम् pos=va,g=m,c=7,n=p,f=part
pos=i
दारेषु दार pos=n,g=m,c=7,n=p
समवेक्ष्य समवेक्ष् pos=vi
महीपतिः महीपति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
सुमन्त्रैः सुमन्त्र pos=n,g=m,c=8,n=s
आनय आनी pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s