Original

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १० ॥

Segmented

अर्धसप्तशतास् तास् तु प्रमदास् ताम्र-लोचनाः कौसल्याम् परिवार्य अथ शनैः जग्मुः धृतव्रताः

Analysis

Word Lemma Parse
अर्धसप्तशतास् अर्धसप्तशत pos=a,g=f,c=1,n=p
तास् तद् pos=n,g=f,c=1,n=p
तु तु pos=i
प्रमदास् प्रमदा pos=n,g=f,c=1,n=p
ताम्र ताम्र pos=a,comp=y
लोचनाः लोचन pos=n,g=f,c=1,n=p
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
परिवार्य परिवारय् pos=vi
अथ अथ pos=i
शनैः शनैस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
धृतव्रताः धृतव्रत pos=a,g=f,c=1,n=p