Original

स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः ।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥ १ ॥

Segmented

स राम-प्रेषितः क्षिप्रम् संताप-कलुष-इन्द्रियः प्रविश्य नृपतिम् सूतो निःश्वसन्तम् ददर्श ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
संताप संताप pos=n,comp=y
कलुष कलुष pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
नृपतिम् नृपति pos=n,g=m,c=2,n=s
सूतो सूत pos=n,g=m,c=1,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i