Original

अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् ।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ९ ॥

Segmented

अङ्गराग-उचिताम् सीताम् रक्तचन्दन-सेविन् वर्षम् उष्णम् च शीतम् च नेष्यत्य् आशु विवर्ण-ताम्

Analysis

Word Lemma Parse
अङ्गराग अङ्गराग pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
रक्तचन्दन रक्तचन्दन pos=n,comp=y
सेविन् सेविन् pos=a,g=f,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=m,c=2,n=s
pos=i
शीतम् शीत pos=a,g=m,c=2,n=s
pos=i
नेष्यत्य् नी pos=v,p=3,n=s,l=lrt
आशु आशु pos=i
विवर्ण विवर्ण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s