Original

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥

Segmented

या न शक्या पुरा द्रष्टुम् भूतैः आकाश-गैः अपि ताम् अद्य सीताम् पश्यन्ति राजमार्ग-गताः जनाः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
पुरा पुरा pos=i
द्रष्टुम् दृश् pos=vi
भूतैः भूत pos=n,g=n,c=3,n=p
आकाश आकाश pos=n,comp=y
गैः pos=a,g=n,c=3,n=p
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राजमार्ग राजमार्ग pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p