Original

ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः ।नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ ७ ॥

Segmented

ऐश्वर्यस्य रसज्ञः सन् कामिनाम् च एव काम-दः न इच्छति एव अनृतम् कर्तुम् पितरम् धर्म-गौरवात्

Analysis

Word Lemma Parse
ऐश्वर्यस्य ऐश्वर्य pos=n,g=n,c=6,n=s
रसज्ञः रसज्ञ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कामिनाम् कामिन् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
काम काम pos=n,comp=y
दः pos=a,g=m,c=1,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
एव एव pos=i
अनृतम् अनृत pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s