Original

यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥ ६ ॥

Segmented

यम् यान्तम् अनुयाति स्म चतुः-अङ्ग-बलम् महत् तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुयाति अनुया pos=v,p=3,n=s,l=lat
स्म स्म pos=i
चतुः चतुर् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
अनुयाति अनुया pos=v,p=3,n=s,l=lat
स्म स्म pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s