Original

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥

Segmented

पदातिम् वर्जय्-छत्त्रम् रामम् दृष्ट्वा तदा जनाः ऊचुः बहुविधा वाचः शोक-उपहत-चेतसः

Analysis

Word Lemma Parse
पदातिम् पदाति pos=n,g=m,c=2,n=s
वर्जय् वर्जय् pos=va,comp=y,f=part
छत्त्रम् छत्त्र pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
जनाः जन pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
बहुविधा बहुविध pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p