Original

न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ।आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥ ४ ॥

Segmented

न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु-जन-आकुलाः आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
रथ्याः रथ्या pos=n,g=f,c=1,n=p
स्म स्म pos=i
शक्यन्ते शक् pos=v,p=3,n=p,l=lat
गन्तुम् गम् pos=vi
बहु बहु pos=a,comp=y
जन जन pos=n,comp=y
आकुलाः आकुल pos=a,g=f,c=1,n=p
आरुह्य आरुह् pos=vi
तस्मात् तस्मात् pos=i
प्रासादान् प्रासाद pos=n,g=m,c=2,n=p
दीनाः दीन pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s