Original

पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः ।स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदयस्वागमनं नृपाय मे ॥ २४ ॥

Segmented

पितुः निदेशेन तु धर्म-वत्सलः वन-प्रवेशे कृत-बुद्धि-निश्चयः स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् निवेदयस्व आगमनम् नृपाय मे

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
निदेशेन निदेश pos=n,g=m,c=3,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
प्रवेशे प्रवेश pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
निवेदयस्व निवेदय् pos=v,p=2,n=s,l=lot
आगमनम् आगमन pos=n,g=n,c=2,n=s
नृपाय नृप pos=n,g=m,c=4,n=s
मे मद् pos=n,g=,c=6,n=s